A 338-8 Anantavratakathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 338/8
Title: Anantavratakathā
Dimensions: 21 x 10 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5688
Remarks:


Reel No. A 338-8 Inventory No. 9999

Title Anantavratakathā

Remarks assigned to the Bhaviṣyottarapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 21.0 x 10.0 cm

Folios 6

Lines per Folio 9–10

Foliation figures in the upper left and lower right-hand corner of the verso

Place of Deposit NAK

Accession No. 5/5688

Manuscript Features

Stamp Nepal National Library

Available folios 1-6,

Excerpts

Beginning

atha kathā ||

yudhiṣṭhira uvāca ||

ahaṃ duḥkhīha saṃjāto bhātṛbhiḥ parivāritaḥ ||

kathaṃ muktir vadāsmākam anantā (!) duḥkhasāgarāt ||

kaṃ devaṃ pujayitvā vai prāpsyāmo rājyam uttamaṃ ||

athavā kiṃ vrataṃ kṛtvā tvat prasādā vravīhi naḥ ||

śrīkṛṣṇa uāca ||

anaṃtavratam astyanta (!) niyavisyām (!) anuttamaṃ ||

sarvapāpaharṃ nṛṇāṃ strīṇāṃ caiva yudhiṣṭhira ||

śuklapakṣe catudaśyāṃ (!) māsi bhādrapade bhavet || (fol. 1r1–4)

End

kṛtvānaṃtaṃ prayatnena tāmrapātroparinyaset ||

śayyāṃ tu vistarāṃ kṛtvā tatrānaṃtaṃ nyased vrtī ||

lakṣāyutaṃ vāsudevaṃ musalena halena ca || (fol. 6r5–6)

Microfilm Details

Reel No. A 338/8

Date of Filming 02-05-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 18-07-2003

Bibliography